Declension table of ?sthūlaviṣaya

Deva

MasculineSingularDualPlural
Nominativesthūlaviṣayaḥ sthūlaviṣayau sthūlaviṣayāḥ
Vocativesthūlaviṣaya sthūlaviṣayau sthūlaviṣayāḥ
Accusativesthūlaviṣayam sthūlaviṣayau sthūlaviṣayān
Instrumentalsthūlaviṣayeṇa sthūlaviṣayābhyām sthūlaviṣayaiḥ sthūlaviṣayebhiḥ
Dativesthūlaviṣayāya sthūlaviṣayābhyām sthūlaviṣayebhyaḥ
Ablativesthūlaviṣayāt sthūlaviṣayābhyām sthūlaviṣayebhyaḥ
Genitivesthūlaviṣayasya sthūlaviṣayayoḥ sthūlaviṣayāṇām
Locativesthūlaviṣaye sthūlaviṣayayoḥ sthūlaviṣayeṣu

Compound sthūlaviṣaya -

Adverb -sthūlaviṣayam -sthūlaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria