Declension table of ?sthūlavartmakṛt

Deva

MasculineSingularDualPlural
Nominativesthūlavartmakṛt sthūlavartmakṛtau sthūlavartmakṛtaḥ
Vocativesthūlavartmakṛt sthūlavartmakṛtau sthūlavartmakṛtaḥ
Accusativesthūlavartmakṛtam sthūlavartmakṛtau sthūlavartmakṛtaḥ
Instrumentalsthūlavartmakṛtā sthūlavartmakṛdbhyām sthūlavartmakṛdbhiḥ
Dativesthūlavartmakṛte sthūlavartmakṛdbhyām sthūlavartmakṛdbhyaḥ
Ablativesthūlavartmakṛtaḥ sthūlavartmakṛdbhyām sthūlavartmakṛdbhyaḥ
Genitivesthūlavartmakṛtaḥ sthūlavartmakṛtoḥ sthūlavartmakṛtām
Locativesthūlavartmakṛti sthūlavartmakṛtoḥ sthūlavartmakṛtsu

Compound sthūlavartmakṛt -

Adverb -sthūlavartmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria