Declension table of ?sthūlavaidehī

Deva

FeminineSingularDualPlural
Nominativesthūlavaidehī sthūlavaidehyau sthūlavaidehyaḥ
Vocativesthūlavaidehi sthūlavaidehyau sthūlavaidehyaḥ
Accusativesthūlavaidehīm sthūlavaidehyau sthūlavaidehīḥ
Instrumentalsthūlavaidehyā sthūlavaidehībhyām sthūlavaidehībhiḥ
Dativesthūlavaidehyai sthūlavaidehībhyām sthūlavaidehībhyaḥ
Ablativesthūlavaidehyāḥ sthūlavaidehībhyām sthūlavaidehībhyaḥ
Genitivesthūlavaidehyāḥ sthūlavaidehyoḥ sthūlavaidehīnām
Locativesthūlavaidehyām sthūlavaidehyoḥ sthūlavaidehīṣu

Compound sthūlavaidehi - sthūlavaidehī -

Adverb -sthūlavaidehi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria