Declension table of ?sthūlavṛkṣaphala

Deva

MasculineSingularDualPlural
Nominativesthūlavṛkṣaphalaḥ sthūlavṛkṣaphalau sthūlavṛkṣaphalāḥ
Vocativesthūlavṛkṣaphala sthūlavṛkṣaphalau sthūlavṛkṣaphalāḥ
Accusativesthūlavṛkṣaphalam sthūlavṛkṣaphalau sthūlavṛkṣaphalān
Instrumentalsthūlavṛkṣaphalena sthūlavṛkṣaphalābhyām sthūlavṛkṣaphalaiḥ sthūlavṛkṣaphalebhiḥ
Dativesthūlavṛkṣaphalāya sthūlavṛkṣaphalābhyām sthūlavṛkṣaphalebhyaḥ
Ablativesthūlavṛkṣaphalāt sthūlavṛkṣaphalābhyām sthūlavṛkṣaphalebhyaḥ
Genitivesthūlavṛkṣaphalasya sthūlavṛkṣaphalayoḥ sthūlavṛkṣaphalānām
Locativesthūlavṛkṣaphale sthūlavṛkṣaphalayoḥ sthūlavṛkṣaphaleṣu

Compound sthūlavṛkṣaphala -

Adverb -sthūlavṛkṣaphalam -sthūlavṛkṣaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria