Declension table of ?sthūlatvacā

Deva

FeminineSingularDualPlural
Nominativesthūlatvacā sthūlatvace sthūlatvacāḥ
Vocativesthūlatvace sthūlatvace sthūlatvacāḥ
Accusativesthūlatvacām sthūlatvace sthūlatvacāḥ
Instrumentalsthūlatvacayā sthūlatvacābhyām sthūlatvacābhiḥ
Dativesthūlatvacāyai sthūlatvacābhyām sthūlatvacābhyaḥ
Ablativesthūlatvacāyāḥ sthūlatvacābhyām sthūlatvacābhyaḥ
Genitivesthūlatvacāyāḥ sthūlatvacayoḥ sthūlatvacānām
Locativesthūlatvacāyām sthūlatvacayoḥ sthūlatvacāsu

Adverb -sthūlatvacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria