Declension table of ?sthūlatva

Deva

NeuterSingularDualPlural
Nominativesthūlatvam sthūlatve sthūlatvāni
Vocativesthūlatva sthūlatve sthūlatvāni
Accusativesthūlatvam sthūlatve sthūlatvāni
Instrumentalsthūlatvena sthūlatvābhyām sthūlatvaiḥ
Dativesthūlatvāya sthūlatvābhyām sthūlatvebhyaḥ
Ablativesthūlatvāt sthūlatvābhyām sthūlatvebhyaḥ
Genitivesthūlatvasya sthūlatvayoḥ sthūlatvānām
Locativesthūlatve sthūlatvayoḥ sthūlatveṣu

Compound sthūlatva -

Adverb -sthūlatvam -sthūlatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria