Declension table of ?sthūlatomariṇī

Deva

FeminineSingularDualPlural
Nominativesthūlatomariṇī sthūlatomariṇyau sthūlatomariṇyaḥ
Vocativesthūlatomariṇi sthūlatomariṇyau sthūlatomariṇyaḥ
Accusativesthūlatomariṇīm sthūlatomariṇyau sthūlatomariṇīḥ
Instrumentalsthūlatomariṇyā sthūlatomariṇībhyām sthūlatomariṇībhiḥ
Dativesthūlatomariṇyai sthūlatomariṇībhyām sthūlatomariṇībhyaḥ
Ablativesthūlatomariṇyāḥ sthūlatomariṇībhyām sthūlatomariṇībhyaḥ
Genitivesthūlatomariṇyāḥ sthūlatomariṇyoḥ sthūlatomariṇīnām
Locativesthūlatomariṇyām sthūlatomariṇyoḥ sthūlatomariṇīṣu

Compound sthūlatomariṇi - sthūlatomariṇī -

Adverb -sthūlatomariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria