Declension table of ?sthūlatarā

Deva

FeminineSingularDualPlural
Nominativesthūlatarā sthūlatare sthūlatarāḥ
Vocativesthūlatare sthūlatare sthūlatarāḥ
Accusativesthūlatarām sthūlatare sthūlatarāḥ
Instrumentalsthūlatarayā sthūlatarābhyām sthūlatarābhiḥ
Dativesthūlatarāyai sthūlatarābhyām sthūlatarābhyaḥ
Ablativesthūlatarāyāḥ sthūlatarābhyām sthūlatarābhyaḥ
Genitivesthūlatarāyāḥ sthūlatarayoḥ sthūlatarāṇām
Locativesthūlatarāyām sthūlatarayoḥ sthūlatarāsu

Adverb -sthūlataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria