Declension table of ?sthūlatara

Deva

NeuterSingularDualPlural
Nominativesthūlataram sthūlatare sthūlatarāṇi
Vocativesthūlatara sthūlatare sthūlatarāṇi
Accusativesthūlataram sthūlatare sthūlatarāṇi
Instrumentalsthūlatareṇa sthūlatarābhyām sthūlataraiḥ
Dativesthūlatarāya sthūlatarābhyām sthūlatarebhyaḥ
Ablativesthūlatarāt sthūlatarābhyām sthūlatarebhyaḥ
Genitivesthūlatarasya sthūlatarayoḥ sthūlatarāṇām
Locativesthūlatare sthūlatarayoḥ sthūlatareṣu

Compound sthūlatara -

Adverb -sthūlataram -sthūlatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria