Declension table of ?sthūlatāla

Deva

MasculineSingularDualPlural
Nominativesthūlatālaḥ sthūlatālau sthūlatālāḥ
Vocativesthūlatāla sthūlatālau sthūlatālāḥ
Accusativesthūlatālam sthūlatālau sthūlatālān
Instrumentalsthūlatālena sthūlatālābhyām sthūlatālaiḥ sthūlatālebhiḥ
Dativesthūlatālāya sthūlatālābhyām sthūlatālebhyaḥ
Ablativesthūlatālāt sthūlatālābhyām sthūlatālebhyaḥ
Genitivesthūlatālasya sthūlatālayoḥ sthūlatālānām
Locativesthūlatāle sthūlatālayoḥ sthūlatāleṣu

Compound sthūlatāla -

Adverb -sthūlatālam -sthūlatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria