Declension table of ?sthūlataṇḍula

Deva

MasculineSingularDualPlural
Nominativesthūlataṇḍulaḥ sthūlataṇḍulau sthūlataṇḍulāḥ
Vocativesthūlataṇḍula sthūlataṇḍulau sthūlataṇḍulāḥ
Accusativesthūlataṇḍulam sthūlataṇḍulau sthūlataṇḍulān
Instrumentalsthūlataṇḍulena sthūlataṇḍulābhyām sthūlataṇḍulaiḥ sthūlataṇḍulebhiḥ
Dativesthūlataṇḍulāya sthūlataṇḍulābhyām sthūlataṇḍulebhyaḥ
Ablativesthūlataṇḍulāt sthūlataṇḍulābhyām sthūlataṇḍulebhyaḥ
Genitivesthūlataṇḍulasya sthūlataṇḍulayoḥ sthūlataṇḍulānām
Locativesthūlataṇḍule sthūlataṇḍulayoḥ sthūlataṇḍuleṣu

Compound sthūlataṇḍula -

Adverb -sthūlataṇḍulam -sthūlataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria