Declension table of ?sthūlasūkṣmaśarīra

Deva

NeuterSingularDualPlural
Nominativesthūlasūkṣmaśarīram sthūlasūkṣmaśarīre sthūlasūkṣmaśarīrāṇi
Vocativesthūlasūkṣmaśarīra sthūlasūkṣmaśarīre sthūlasūkṣmaśarīrāṇi
Accusativesthūlasūkṣmaśarīram sthūlasūkṣmaśarīre sthūlasūkṣmaśarīrāṇi
Instrumentalsthūlasūkṣmaśarīreṇa sthūlasūkṣmaśarīrābhyām sthūlasūkṣmaśarīraiḥ
Dativesthūlasūkṣmaśarīrāya sthūlasūkṣmaśarīrābhyām sthūlasūkṣmaśarīrebhyaḥ
Ablativesthūlasūkṣmaśarīrāt sthūlasūkṣmaśarīrābhyām sthūlasūkṣmaśarīrebhyaḥ
Genitivesthūlasūkṣmaśarīrasya sthūlasūkṣmaśarīrayoḥ sthūlasūkṣmaśarīrāṇām
Locativesthūlasūkṣmaśarīre sthūlasūkṣmaśarīrayoḥ sthūlasūkṣmaśarīreṣu

Compound sthūlasūkṣmaśarīra -

Adverb -sthūlasūkṣmaśarīram -sthūlasūkṣmaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria