Declension table of ?sthūlasūkṣmaprapañca

Deva

MasculineSingularDualPlural
Nominativesthūlasūkṣmaprapañcaḥ sthūlasūkṣmaprapañcau sthūlasūkṣmaprapañcāḥ
Vocativesthūlasūkṣmaprapañca sthūlasūkṣmaprapañcau sthūlasūkṣmaprapañcāḥ
Accusativesthūlasūkṣmaprapañcam sthūlasūkṣmaprapañcau sthūlasūkṣmaprapañcān
Instrumentalsthūlasūkṣmaprapañcena sthūlasūkṣmaprapañcābhyām sthūlasūkṣmaprapañcaiḥ sthūlasūkṣmaprapañcebhiḥ
Dativesthūlasūkṣmaprapañcāya sthūlasūkṣmaprapañcābhyām sthūlasūkṣmaprapañcebhyaḥ
Ablativesthūlasūkṣmaprapañcāt sthūlasūkṣmaprapañcābhyām sthūlasūkṣmaprapañcebhyaḥ
Genitivesthūlasūkṣmaprapañcasya sthūlasūkṣmaprapañcayoḥ sthūlasūkṣmaprapañcānām
Locativesthūlasūkṣmaprapañce sthūlasūkṣmaprapañcayoḥ sthūlasūkṣmaprapañceṣu

Compound sthūlasūkṣmaprapañca -

Adverb -sthūlasūkṣmaprapañcam -sthūlasūkṣmaprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria