Declension table of ?sthūlasūkṣmaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesthūlasūkṣmaprakaraṇam sthūlasūkṣmaprakaraṇe sthūlasūkṣmaprakaraṇāni
Vocativesthūlasūkṣmaprakaraṇa sthūlasūkṣmaprakaraṇe sthūlasūkṣmaprakaraṇāni
Accusativesthūlasūkṣmaprakaraṇam sthūlasūkṣmaprakaraṇe sthūlasūkṣmaprakaraṇāni
Instrumentalsthūlasūkṣmaprakaraṇena sthūlasūkṣmaprakaraṇābhyām sthūlasūkṣmaprakaraṇaiḥ
Dativesthūlasūkṣmaprakaraṇāya sthūlasūkṣmaprakaraṇābhyām sthūlasūkṣmaprakaraṇebhyaḥ
Ablativesthūlasūkṣmaprakaraṇāt sthūlasūkṣmaprakaraṇābhyām sthūlasūkṣmaprakaraṇebhyaḥ
Genitivesthūlasūkṣmaprakaraṇasya sthūlasūkṣmaprakaraṇayoḥ sthūlasūkṣmaprakaraṇānām
Locativesthūlasūkṣmaprakaraṇe sthūlasūkṣmaprakaraṇayoḥ sthūlasūkṣmaprakaraṇeṣu

Compound sthūlasūkṣmaprakaraṇa -

Adverb -sthūlasūkṣmaprakaraṇam -sthūlasūkṣmaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria