Declension table of ?sthūlasūkṣma

Deva

NeuterSingularDualPlural
Nominativesthūlasūkṣmam sthūlasūkṣme sthūlasūkṣmāṇi
Vocativesthūlasūkṣma sthūlasūkṣme sthūlasūkṣmāṇi
Accusativesthūlasūkṣmam sthūlasūkṣme sthūlasūkṣmāṇi
Instrumentalsthūlasūkṣmeṇa sthūlasūkṣmābhyām sthūlasūkṣmaiḥ
Dativesthūlasūkṣmāya sthūlasūkṣmābhyām sthūlasūkṣmebhyaḥ
Ablativesthūlasūkṣmāt sthūlasūkṣmābhyām sthūlasūkṣmebhyaḥ
Genitivesthūlasūkṣmasya sthūlasūkṣmayoḥ sthūlasūkṣmāṇām
Locativesthūlasūkṣme sthūlasūkṣmayoḥ sthūlasūkṣmeṣu

Compound sthūlasūkṣma -

Adverb -sthūlasūkṣmam -sthūlasūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria