Declension table of ?sthūlasūkṣma

Deva

MasculineSingularDualPlural
Nominativesthūlasūkṣmaḥ sthūlasūkṣmau sthūlasūkṣmāḥ
Vocativesthūlasūkṣma sthūlasūkṣmau sthūlasūkṣmāḥ
Accusativesthūlasūkṣmam sthūlasūkṣmau sthūlasūkṣmān
Instrumentalsthūlasūkṣmeṇa sthūlasūkṣmābhyām sthūlasūkṣmaiḥ sthūlasūkṣmebhiḥ
Dativesthūlasūkṣmāya sthūlasūkṣmābhyām sthūlasūkṣmebhyaḥ
Ablativesthūlasūkṣmāt sthūlasūkṣmābhyām sthūlasūkṣmebhyaḥ
Genitivesthūlasūkṣmasya sthūlasūkṣmayoḥ sthūlasūkṣmāṇām
Locativesthūlasūkṣme sthūlasūkṣmayoḥ sthūlasūkṣmeṣu

Compound sthūlasūkṣma -

Adverb -sthūlasūkṣmam -sthūlasūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria