Declension table of sthūlasthūla

Deva

NeuterSingularDualPlural
Nominativesthūlasthūlam sthūlasthūle sthūlasthūlāni
Vocativesthūlasthūla sthūlasthūle sthūlasthūlāni
Accusativesthūlasthūlam sthūlasthūle sthūlasthūlāni
Instrumentalsthūlasthūlena sthūlasthūlābhyām sthūlasthūlaiḥ
Dativesthūlasthūlāya sthūlasthūlābhyām sthūlasthūlebhyaḥ
Ablativesthūlasthūlāt sthūlasthūlābhyām sthūlasthūlebhyaḥ
Genitivesthūlasthūlasya sthūlasthūlayoḥ sthūlasthūlānām
Locativesthūlasthūle sthūlasthūlayoḥ sthūlasthūleṣu

Compound sthūlasthūla -

Adverb -sthūlasthūlam -sthūlasthūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria