Declension table of ?sthūlasāyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlasāyakaḥ | sthūlasāyakau | sthūlasāyakāḥ |
Vocative | sthūlasāyaka | sthūlasāyakau | sthūlasāyakāḥ |
Accusative | sthūlasāyakam | sthūlasāyakau | sthūlasāyakān |
Instrumental | sthūlasāyakena | sthūlasāyakābhyām | sthūlasāyakaiḥ sthūlasāyakebhiḥ |
Dative | sthūlasāyakāya | sthūlasāyakābhyām | sthūlasāyakebhyaḥ |
Ablative | sthūlasāyakāt | sthūlasāyakābhyām | sthūlasāyakebhyaḥ |
Genitive | sthūlasāyakasya | sthūlasāyakayoḥ | sthūlasāyakānām |
Locative | sthūlasāyake | sthūlasāyakayoḥ | sthūlasāyakeṣu |