Declension table of ?sthūlasāyaka

Deva

MasculineSingularDualPlural
Nominativesthūlasāyakaḥ sthūlasāyakau sthūlasāyakāḥ
Vocativesthūlasāyaka sthūlasāyakau sthūlasāyakāḥ
Accusativesthūlasāyakam sthūlasāyakau sthūlasāyakān
Instrumentalsthūlasāyakena sthūlasāyakābhyām sthūlasāyakaiḥ sthūlasāyakebhiḥ
Dativesthūlasāyakāya sthūlasāyakābhyām sthūlasāyakebhyaḥ
Ablativesthūlasāyakāt sthūlasāyakābhyām sthūlasāyakebhyaḥ
Genitivesthūlasāyakasya sthūlasāyakayoḥ sthūlasāyakānām
Locativesthūlasāyake sthūlasāyakayoḥ sthūlasāyakeṣu

Compound sthūlasāyaka -

Adverb -sthūlasāyakam -sthūlasāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria