Declension table of ?sthūlapuṣpī

Deva

FeminineSingularDualPlural
Nominativesthūlapuṣpī sthūlapuṣpyau sthūlapuṣpyaḥ
Vocativesthūlapuṣpi sthūlapuṣpyau sthūlapuṣpyaḥ
Accusativesthūlapuṣpīm sthūlapuṣpyau sthūlapuṣpīḥ
Instrumentalsthūlapuṣpyā sthūlapuṣpībhyām sthūlapuṣpībhiḥ
Dativesthūlapuṣpyai sthūlapuṣpībhyām sthūlapuṣpībhyaḥ
Ablativesthūlapuṣpyāḥ sthūlapuṣpībhyām sthūlapuṣpībhyaḥ
Genitivesthūlapuṣpyāḥ sthūlapuṣpyoḥ sthūlapuṣpīṇām
Locativesthūlapuṣpyām sthūlapuṣpyoḥ sthūlapuṣpīṣu

Compound sthūlapuṣpi - sthūlapuṣpī -

Adverb -sthūlapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria