Declension table of ?sthūlapuṣpā

Deva

FeminineSingularDualPlural
Nominativesthūlapuṣpā sthūlapuṣpe sthūlapuṣpāḥ
Vocativesthūlapuṣpe sthūlapuṣpe sthūlapuṣpāḥ
Accusativesthūlapuṣpām sthūlapuṣpe sthūlapuṣpāḥ
Instrumentalsthūlapuṣpayā sthūlapuṣpābhyām sthūlapuṣpābhiḥ
Dativesthūlapuṣpāyai sthūlapuṣpābhyām sthūlapuṣpābhyaḥ
Ablativesthūlapuṣpāyāḥ sthūlapuṣpābhyām sthūlapuṣpābhyaḥ
Genitivesthūlapuṣpāyāḥ sthūlapuṣpayoḥ sthūlapuṣpāṇām
Locativesthūlapuṣpāyām sthūlapuṣpayoḥ sthūlapuṣpāsu

Adverb -sthūlapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria