Declension table of ?sthūlaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesthūlaprakaraṇam sthūlaprakaraṇe sthūlaprakaraṇāni
Vocativesthūlaprakaraṇa sthūlaprakaraṇe sthūlaprakaraṇāni
Accusativesthūlaprakaraṇam sthūlaprakaraṇe sthūlaprakaraṇāni
Instrumentalsthūlaprakaraṇena sthūlaprakaraṇābhyām sthūlaprakaraṇaiḥ
Dativesthūlaprakaraṇāya sthūlaprakaraṇābhyām sthūlaprakaraṇebhyaḥ
Ablativesthūlaprakaraṇāt sthūlaprakaraṇābhyām sthūlaprakaraṇebhyaḥ
Genitivesthūlaprakaraṇasya sthūlaprakaraṇayoḥ sthūlaprakaraṇānām
Locativesthūlaprakaraṇe sthūlaprakaraṇayoḥ sthūlaprakaraṇeṣu

Compound sthūlaprakaraṇa -

Adverb -sthūlaprakaraṇam -sthūlaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria