Declension table of ?sthūlapiṇḍa

Deva

MasculineSingularDualPlural
Nominativesthūlapiṇḍaḥ sthūlapiṇḍau sthūlapiṇḍāḥ
Vocativesthūlapiṇḍa sthūlapiṇḍau sthūlapiṇḍāḥ
Accusativesthūlapiṇḍam sthūlapiṇḍau sthūlapiṇḍān
Instrumentalsthūlapiṇḍena sthūlapiṇḍābhyām sthūlapiṇḍaiḥ sthūlapiṇḍebhiḥ
Dativesthūlapiṇḍāya sthūlapiṇḍābhyām sthūlapiṇḍebhyaḥ
Ablativesthūlapiṇḍāt sthūlapiṇḍābhyām sthūlapiṇḍebhyaḥ
Genitivesthūlapiṇḍasya sthūlapiṇḍayoḥ sthūlapiṇḍānām
Locativesthūlapiṇḍe sthūlapiṇḍayoḥ sthūlapiṇḍeṣu

Compound sthūlapiṇḍa -

Adverb -sthūlapiṇḍam -sthūlapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria