Declension table of ?sthūlaphalā

Deva

FeminineSingularDualPlural
Nominativesthūlaphalā sthūlaphale sthūlaphalāḥ
Vocativesthūlaphale sthūlaphale sthūlaphalāḥ
Accusativesthūlaphalām sthūlaphale sthūlaphalāḥ
Instrumentalsthūlaphalayā sthūlaphalābhyām sthūlaphalābhiḥ
Dativesthūlaphalāyai sthūlaphalābhyām sthūlaphalābhyaḥ
Ablativesthūlaphalāyāḥ sthūlaphalābhyām sthūlaphalābhyaḥ
Genitivesthūlaphalāyāḥ sthūlaphalayoḥ sthūlaphalānām
Locativesthūlaphalāyām sthūlaphalayoḥ sthūlaphalāsu

Adverb -sthūlaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria