Declension table of ?sthūlaphalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlaphalaḥ | sthūlaphalau | sthūlaphalāḥ |
Vocative | sthūlaphala | sthūlaphalau | sthūlaphalāḥ |
Accusative | sthūlaphalam | sthūlaphalau | sthūlaphalān |
Instrumental | sthūlaphalena | sthūlaphalābhyām | sthūlaphalaiḥ sthūlaphalebhiḥ |
Dative | sthūlaphalāya | sthūlaphalābhyām | sthūlaphalebhyaḥ |
Ablative | sthūlaphalāt | sthūlaphalābhyām | sthūlaphalebhyaḥ |
Genitive | sthūlaphalasya | sthūlaphalayoḥ | sthūlaphalānām |
Locative | sthūlaphale | sthūlaphalayoḥ | sthūlaphaleṣu |