Declension table of ?sthūlaphala

Deva

MasculineSingularDualPlural
Nominativesthūlaphalaḥ sthūlaphalau sthūlaphalāḥ
Vocativesthūlaphala sthūlaphalau sthūlaphalāḥ
Accusativesthūlaphalam sthūlaphalau sthūlaphalān
Instrumentalsthūlaphalena sthūlaphalābhyām sthūlaphalaiḥ sthūlaphalebhiḥ
Dativesthūlaphalāya sthūlaphalābhyām sthūlaphalebhyaḥ
Ablativesthūlaphalāt sthūlaphalābhyām sthūlaphalebhyaḥ
Genitivesthūlaphalasya sthūlaphalayoḥ sthūlaphalānām
Locativesthūlaphale sthūlaphalayoḥ sthūlaphaleṣu

Compound sthūlaphala -

Adverb -sthūlaphalam -sthūlaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria