Declension table of ?sthūlapāda

Deva

NeuterSingularDualPlural
Nominativesthūlapādam sthūlapāde sthūlapādāni
Vocativesthūlapāda sthūlapāde sthūlapādāni
Accusativesthūlapādam sthūlapāde sthūlapādāni
Instrumentalsthūlapādena sthūlapādābhyām sthūlapādaiḥ
Dativesthūlapādāya sthūlapādābhyām sthūlapādebhyaḥ
Ablativesthūlapādāt sthūlapādābhyām sthūlapādebhyaḥ
Genitivesthūlapādasya sthūlapādayoḥ sthūlapādānām
Locativesthūlapāde sthūlapādayoḥ sthūlapādeṣu

Compound sthūlapāda -

Adverb -sthūlapādam -sthūlapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria