Declension table of ?sthūlapādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sthūlapādaḥ | sthūlapādau | sthūlapādāḥ |
Vocative | sthūlapāda | sthūlapādau | sthūlapādāḥ |
Accusative | sthūlapādam | sthūlapādau | sthūlapādān |
Instrumental | sthūlapādena | sthūlapādābhyām | sthūlapādaiḥ sthūlapādebhiḥ |
Dative | sthūlapādāya | sthūlapādābhyām | sthūlapādebhyaḥ |
Ablative | sthūlapādāt | sthūlapādābhyām | sthūlapādebhyaḥ |
Genitive | sthūlapādasya | sthūlapādayoḥ | sthūlapādānām |
Locative | sthūlapāde | sthūlapādayoḥ | sthūlapādeṣu |