Declension table of ?sthūlapāda

Deva

MasculineSingularDualPlural
Nominativesthūlapādaḥ sthūlapādau sthūlapādāḥ
Vocativesthūlapāda sthūlapādau sthūlapādāḥ
Accusativesthūlapādam sthūlapādau sthūlapādān
Instrumentalsthūlapādena sthūlapādābhyām sthūlapādaiḥ sthūlapādebhiḥ
Dativesthūlapādāya sthūlapādābhyām sthūlapādebhyaḥ
Ablativesthūlapādāt sthūlapādābhyām sthūlapādebhyaḥ
Genitivesthūlapādasya sthūlapādayoḥ sthūlapādānām
Locativesthūlapāde sthūlapādayoḥ sthūlapādeṣu

Compound sthūlapāda -

Adverb -sthūlapādam -sthūlapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria