Declension table of ?sthūlapaṭā

Deva

FeminineSingularDualPlural
Nominativesthūlapaṭā sthūlapaṭe sthūlapaṭāḥ
Vocativesthūlapaṭe sthūlapaṭe sthūlapaṭāḥ
Accusativesthūlapaṭām sthūlapaṭe sthūlapaṭāḥ
Instrumentalsthūlapaṭayā sthūlapaṭābhyām sthūlapaṭābhiḥ
Dativesthūlapaṭāyai sthūlapaṭābhyām sthūlapaṭābhyaḥ
Ablativesthūlapaṭāyāḥ sthūlapaṭābhyām sthūlapaṭābhyaḥ
Genitivesthūlapaṭāyāḥ sthūlapaṭayoḥ sthūlapaṭānām
Locativesthūlapaṭāyām sthūlapaṭayoḥ sthūlapaṭāsu

Adverb -sthūlapaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria