Declension table of ?sthūlapaṭa

Deva

NeuterSingularDualPlural
Nominativesthūlapaṭam sthūlapaṭe sthūlapaṭāni
Vocativesthūlapaṭa sthūlapaṭe sthūlapaṭāni
Accusativesthūlapaṭam sthūlapaṭe sthūlapaṭāni
Instrumentalsthūlapaṭena sthūlapaṭābhyām sthūlapaṭaiḥ
Dativesthūlapaṭāya sthūlapaṭābhyām sthūlapaṭebhyaḥ
Ablativesthūlapaṭāt sthūlapaṭābhyām sthūlapaṭebhyaḥ
Genitivesthūlapaṭasya sthūlapaṭayoḥ sthūlapaṭānām
Locativesthūlapaṭe sthūlapaṭayoḥ sthūlapaṭeṣu

Compound sthūlapaṭa -

Adverb -sthūlapaṭam -sthūlapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria