Declension table of ?sthūlapaṭa

Deva

MasculineSingularDualPlural
Nominativesthūlapaṭaḥ sthūlapaṭau sthūlapaṭāḥ
Vocativesthūlapaṭa sthūlapaṭau sthūlapaṭāḥ
Accusativesthūlapaṭam sthūlapaṭau sthūlapaṭān
Instrumentalsthūlapaṭena sthūlapaṭābhyām sthūlapaṭaiḥ sthūlapaṭebhiḥ
Dativesthūlapaṭāya sthūlapaṭābhyām sthūlapaṭebhyaḥ
Ablativesthūlapaṭāt sthūlapaṭābhyām sthūlapaṭebhyaḥ
Genitivesthūlapaṭasya sthūlapaṭayoḥ sthūlapaṭānām
Locativesthūlapaṭe sthūlapaṭayoḥ sthūlapaṭeṣu

Compound sthūlapaṭa -

Adverb -sthūlapaṭam -sthūlapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria