Declension table of ?sthūlapaṭṭa

Deva

NeuterSingularDualPlural
Nominativesthūlapaṭṭam sthūlapaṭṭe sthūlapaṭṭāni
Vocativesthūlapaṭṭa sthūlapaṭṭe sthūlapaṭṭāni
Accusativesthūlapaṭṭam sthūlapaṭṭe sthūlapaṭṭāni
Instrumentalsthūlapaṭṭena sthūlapaṭṭābhyām sthūlapaṭṭaiḥ
Dativesthūlapaṭṭāya sthūlapaṭṭābhyām sthūlapaṭṭebhyaḥ
Ablativesthūlapaṭṭāt sthūlapaṭṭābhyām sthūlapaṭṭebhyaḥ
Genitivesthūlapaṭṭasya sthūlapaṭṭayoḥ sthūlapaṭṭānām
Locativesthūlapaṭṭe sthūlapaṭṭayoḥ sthūlapaṭṭeṣu

Compound sthūlapaṭṭa -

Adverb -sthūlapaṭṭam -sthūlapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria