Declension table of ?sthūlapaṭṭa

Deva

MasculineSingularDualPlural
Nominativesthūlapaṭṭaḥ sthūlapaṭṭau sthūlapaṭṭāḥ
Vocativesthūlapaṭṭa sthūlapaṭṭau sthūlapaṭṭāḥ
Accusativesthūlapaṭṭam sthūlapaṭṭau sthūlapaṭṭān
Instrumentalsthūlapaṭṭena sthūlapaṭṭābhyām sthūlapaṭṭaiḥ sthūlapaṭṭebhiḥ
Dativesthūlapaṭṭāya sthūlapaṭṭābhyām sthūlapaṭṭebhyaḥ
Ablativesthūlapaṭṭāt sthūlapaṭṭābhyām sthūlapaṭṭebhyaḥ
Genitivesthūlapaṭṭasya sthūlapaṭṭayoḥ sthūlapaṭṭānām
Locativesthūlapaṭṭe sthūlapaṭṭayoḥ sthūlapaṭṭeṣu

Compound sthūlapaṭṭa -

Adverb -sthūlapaṭṭam -sthūlapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria