Declension table of ?sthūlapṛṣatī

Deva

FeminineSingularDualPlural
Nominativesthūlapṛṣatī sthūlapṛṣatyau sthūlapṛṣatyaḥ
Vocativesthūlapṛṣati sthūlapṛṣatyau sthūlapṛṣatyaḥ
Accusativesthūlapṛṣatīm sthūlapṛṣatyau sthūlapṛṣatīḥ
Instrumentalsthūlapṛṣatyā sthūlapṛṣatībhyām sthūlapṛṣatībhiḥ
Dativesthūlapṛṣatyai sthūlapṛṣatībhyām sthūlapṛṣatībhyaḥ
Ablativesthūlapṛṣatyāḥ sthūlapṛṣatībhyām sthūlapṛṣatībhyaḥ
Genitivesthūlapṛṣatyāḥ sthūlapṛṣatyoḥ sthūlapṛṣatīnām
Locativesthūlapṛṣatyām sthūlapṛṣatyoḥ sthūlapṛṣatīṣu

Compound sthūlapṛṣati - sthūlapṛṣatī -

Adverb -sthūlapṛṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria