Declension table of ?sthūlapṛṣata

Deva

NeuterSingularDualPlural
Nominativesthūlapṛṣatam sthūlapṛṣate sthūlapṛṣatāni
Vocativesthūlapṛṣata sthūlapṛṣate sthūlapṛṣatāni
Accusativesthūlapṛṣatam sthūlapṛṣate sthūlapṛṣatāni
Instrumentalsthūlapṛṣatena sthūlapṛṣatābhyām sthūlapṛṣataiḥ
Dativesthūlapṛṣatāya sthūlapṛṣatābhyām sthūlapṛṣatebhyaḥ
Ablativesthūlapṛṣatāt sthūlapṛṣatābhyām sthūlapṛṣatebhyaḥ
Genitivesthūlapṛṣatasya sthūlapṛṣatayoḥ sthūlapṛṣatānām
Locativesthūlapṛṣate sthūlapṛṣatayoḥ sthūlapṛṣateṣu

Compound sthūlapṛṣata -

Adverb -sthūlapṛṣatam -sthūlapṛṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria