Declension table of ?sthūlanīla

Deva

MasculineSingularDualPlural
Nominativesthūlanīlaḥ sthūlanīlau sthūlanīlāḥ
Vocativesthūlanīla sthūlanīlau sthūlanīlāḥ
Accusativesthūlanīlam sthūlanīlau sthūlanīlān
Instrumentalsthūlanīlena sthūlanīlābhyām sthūlanīlaiḥ sthūlanīlebhiḥ
Dativesthūlanīlāya sthūlanīlābhyām sthūlanīlebhyaḥ
Ablativesthūlanīlāt sthūlanīlābhyām sthūlanīlebhyaḥ
Genitivesthūlanīlasya sthūlanīlayoḥ sthūlanīlānām
Locativesthūlanīle sthūlanīlayoḥ sthūlanīleṣu

Compound sthūlanīla -

Adverb -sthūlanīlam -sthūlanīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria