Declension table of ?sthūlanāsa

Deva

MasculineSingularDualPlural
Nominativesthūlanāsaḥ sthūlanāsau sthūlanāsāḥ
Vocativesthūlanāsa sthūlanāsau sthūlanāsāḥ
Accusativesthūlanāsam sthūlanāsau sthūlanāsān
Instrumentalsthūlanāsena sthūlanāsābhyām sthūlanāsaiḥ sthūlanāsebhiḥ
Dativesthūlanāsāya sthūlanāsābhyām sthūlanāsebhyaḥ
Ablativesthūlanāsāt sthūlanāsābhyām sthūlanāsebhyaḥ
Genitivesthūlanāsasya sthūlanāsayoḥ sthūlanāsānām
Locativesthūlanāse sthūlanāsayoḥ sthūlanāseṣu

Compound sthūlanāsa -

Adverb -sthūlanāsam -sthūlanāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria