Declension table of ?sthūlamūla

Deva

NeuterSingularDualPlural
Nominativesthūlamūlam sthūlamūle sthūlamūlāni
Vocativesthūlamūla sthūlamūle sthūlamūlāni
Accusativesthūlamūlam sthūlamūle sthūlamūlāni
Instrumentalsthūlamūlena sthūlamūlābhyām sthūlamūlaiḥ
Dativesthūlamūlāya sthūlamūlābhyām sthūlamūlebhyaḥ
Ablativesthūlamūlāt sthūlamūlābhyām sthūlamūlebhyaḥ
Genitivesthūlamūlasya sthūlamūlayoḥ sthūlamūlānām
Locativesthūlamūle sthūlamūlayoḥ sthūlamūleṣu

Compound sthūlamūla -

Adverb -sthūlamūlam -sthūlamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria