Declension table of ?sthūlamukhā

Deva

FeminineSingularDualPlural
Nominativesthūlamukhā sthūlamukhe sthūlamukhāḥ
Vocativesthūlamukhe sthūlamukhe sthūlamukhāḥ
Accusativesthūlamukhām sthūlamukhe sthūlamukhāḥ
Instrumentalsthūlamukhayā sthūlamukhābhyām sthūlamukhābhiḥ
Dativesthūlamukhāyai sthūlamukhābhyām sthūlamukhābhyaḥ
Ablativesthūlamukhāyāḥ sthūlamukhābhyām sthūlamukhābhyaḥ
Genitivesthūlamukhāyāḥ sthūlamukhayoḥ sthūlamukhānām
Locativesthūlamukhāyām sthūlamukhayoḥ sthūlamukhāsu

Adverb -sthūlamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria