Declension table of ?sthūlamukha

Deva

NeuterSingularDualPlural
Nominativesthūlamukham sthūlamukhe sthūlamukhāni
Vocativesthūlamukha sthūlamukhe sthūlamukhāni
Accusativesthūlamukham sthūlamukhe sthūlamukhāni
Instrumentalsthūlamukhena sthūlamukhābhyām sthūlamukhaiḥ
Dativesthūlamukhāya sthūlamukhābhyām sthūlamukhebhyaḥ
Ablativesthūlamukhāt sthūlamukhābhyām sthūlamukhebhyaḥ
Genitivesthūlamukhasya sthūlamukhayoḥ sthūlamukhānām
Locativesthūlamukhe sthūlamukhayoḥ sthūlamukheṣu

Compound sthūlamukha -

Adverb -sthūlamukham -sthūlamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria