Declension table of ?sthūlamukha

Deva

MasculineSingularDualPlural
Nominativesthūlamukhaḥ sthūlamukhau sthūlamukhāḥ
Vocativesthūlamukha sthūlamukhau sthūlamukhāḥ
Accusativesthūlamukham sthūlamukhau sthūlamukhān
Instrumentalsthūlamukhena sthūlamukhābhyām sthūlamukhaiḥ sthūlamukhebhiḥ
Dativesthūlamukhāya sthūlamukhābhyām sthūlamukhebhyaḥ
Ablativesthūlamukhāt sthūlamukhābhyām sthūlamukhebhyaḥ
Genitivesthūlamukhasya sthūlamukhayoḥ sthūlamukhānām
Locativesthūlamukhe sthūlamukhayoḥ sthūlamukheṣu

Compound sthūlamukha -

Adverb -sthūlamukham -sthūlamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria