Declension table of ?sthūlambhaviṣṇu

Deva

NeuterSingularDualPlural
Nominativesthūlambhaviṣṇu sthūlambhaviṣṇunī sthūlambhaviṣṇūni
Vocativesthūlambhaviṣṇu sthūlambhaviṣṇunī sthūlambhaviṣṇūni
Accusativesthūlambhaviṣṇu sthūlambhaviṣṇunī sthūlambhaviṣṇūni
Instrumentalsthūlambhaviṣṇunā sthūlambhaviṣṇubhyām sthūlambhaviṣṇubhiḥ
Dativesthūlambhaviṣṇune sthūlambhaviṣṇubhyām sthūlambhaviṣṇubhyaḥ
Ablativesthūlambhaviṣṇunaḥ sthūlambhaviṣṇubhyām sthūlambhaviṣṇubhyaḥ
Genitivesthūlambhaviṣṇunaḥ sthūlambhaviṣṇunoḥ sthūlambhaviṣṇūnām
Locativesthūlambhaviṣṇuni sthūlambhaviṣṇunoḥ sthūlambhaviṣṇuṣu

Compound sthūlambhaviṣṇu -

Adverb -sthūlambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria