Declension table of ?sthūlambhāvuka

Deva

NeuterSingularDualPlural
Nominativesthūlambhāvukam sthūlambhāvuke sthūlambhāvukāni
Vocativesthūlambhāvuka sthūlambhāvuke sthūlambhāvukāni
Accusativesthūlambhāvukam sthūlambhāvuke sthūlambhāvukāni
Instrumentalsthūlambhāvukena sthūlambhāvukābhyām sthūlambhāvukaiḥ
Dativesthūlambhāvukāya sthūlambhāvukābhyām sthūlambhāvukebhyaḥ
Ablativesthūlambhāvukāt sthūlambhāvukābhyām sthūlambhāvukebhyaḥ
Genitivesthūlambhāvukasya sthūlambhāvukayoḥ sthūlambhāvukānām
Locativesthūlambhāvuke sthūlambhāvukayoḥ sthūlambhāvukeṣu

Compound sthūlambhāvuka -

Adverb -sthūlambhāvukam -sthūlambhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria