Declension table of ?sthūlamati

Deva

MasculineSingularDualPlural
Nominativesthūlamatiḥ sthūlamatī sthūlamatayaḥ
Vocativesthūlamate sthūlamatī sthūlamatayaḥ
Accusativesthūlamatim sthūlamatī sthūlamatīn
Instrumentalsthūlamatinā sthūlamatibhyām sthūlamatibhiḥ
Dativesthūlamataye sthūlamatibhyām sthūlamatibhyaḥ
Ablativesthūlamateḥ sthūlamatibhyām sthūlamatibhyaḥ
Genitivesthūlamateḥ sthūlamatyoḥ sthūlamatīnām
Locativesthūlamatau sthūlamatyoḥ sthūlamatiṣu

Compound sthūlamati -

Adverb -sthūlamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria