Declension table of ?sthūlamarica

Deva

NeuterSingularDualPlural
Nominativesthūlamaricam sthūlamarice sthūlamaricāni
Vocativesthūlamarica sthūlamarice sthūlamaricāni
Accusativesthūlamaricam sthūlamarice sthūlamaricāni
Instrumentalsthūlamaricena sthūlamaricābhyām sthūlamaricaiḥ
Dativesthūlamaricāya sthūlamaricābhyām sthūlamaricebhyaḥ
Ablativesthūlamaricāt sthūlamaricābhyām sthūlamaricebhyaḥ
Genitivesthūlamaricasya sthūlamaricayoḥ sthūlamaricānām
Locativesthūlamarice sthūlamaricayoḥ sthūlamariceṣu

Compound sthūlamarica -

Adverb -sthūlamaricam -sthūlamaricāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria