Declension table of ?sthūlamadhyā

Deva

FeminineSingularDualPlural
Nominativesthūlamadhyā sthūlamadhye sthūlamadhyāḥ
Vocativesthūlamadhye sthūlamadhye sthūlamadhyāḥ
Accusativesthūlamadhyām sthūlamadhye sthūlamadhyāḥ
Instrumentalsthūlamadhyayā sthūlamadhyābhyām sthūlamadhyābhiḥ
Dativesthūlamadhyāyai sthūlamadhyābhyām sthūlamadhyābhyaḥ
Ablativesthūlamadhyāyāḥ sthūlamadhyābhyām sthūlamadhyābhyaḥ
Genitivesthūlamadhyāyāḥ sthūlamadhyayoḥ sthūlamadhyānām
Locativesthūlamadhyāyām sthūlamadhyayoḥ sthūlamadhyāsu

Adverb -sthūlamadhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria