Declension table of ?sthūlamadhya

Deva

NeuterSingularDualPlural
Nominativesthūlamadhyam sthūlamadhye sthūlamadhyāni
Vocativesthūlamadhya sthūlamadhye sthūlamadhyāni
Accusativesthūlamadhyam sthūlamadhye sthūlamadhyāni
Instrumentalsthūlamadhyena sthūlamadhyābhyām sthūlamadhyaiḥ
Dativesthūlamadhyāya sthūlamadhyābhyām sthūlamadhyebhyaḥ
Ablativesthūlamadhyāt sthūlamadhyābhyām sthūlamadhyebhyaḥ
Genitivesthūlamadhyasya sthūlamadhyayoḥ sthūlamadhyānām
Locativesthūlamadhye sthūlamadhyayoḥ sthūlamadhyeṣu

Compound sthūlamadhya -

Adverb -sthūlamadhyam -sthūlamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria