Declension table of ?sthūlamadhya

Deva

MasculineSingularDualPlural
Nominativesthūlamadhyaḥ sthūlamadhyau sthūlamadhyāḥ
Vocativesthūlamadhya sthūlamadhyau sthūlamadhyāḥ
Accusativesthūlamadhyam sthūlamadhyau sthūlamadhyān
Instrumentalsthūlamadhyena sthūlamadhyābhyām sthūlamadhyaiḥ sthūlamadhyebhiḥ
Dativesthūlamadhyāya sthūlamadhyābhyām sthūlamadhyebhyaḥ
Ablativesthūlamadhyāt sthūlamadhyābhyām sthūlamadhyebhyaḥ
Genitivesthūlamadhyasya sthūlamadhyayoḥ sthūlamadhyānām
Locativesthūlamadhye sthūlamadhyayoḥ sthūlamadhyeṣu

Compound sthūlamadhya -

Adverb -sthūlamadhyam -sthūlamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria