Declension table of ?sthūlalakṣyatva

Deva

NeuterSingularDualPlural
Nominativesthūlalakṣyatvam sthūlalakṣyatve sthūlalakṣyatvāni
Vocativesthūlalakṣyatva sthūlalakṣyatve sthūlalakṣyatvāni
Accusativesthūlalakṣyatvam sthūlalakṣyatve sthūlalakṣyatvāni
Instrumentalsthūlalakṣyatvena sthūlalakṣyatvābhyām sthūlalakṣyatvaiḥ
Dativesthūlalakṣyatvāya sthūlalakṣyatvābhyām sthūlalakṣyatvebhyaḥ
Ablativesthūlalakṣyatvāt sthūlalakṣyatvābhyām sthūlalakṣyatvebhyaḥ
Genitivesthūlalakṣyatvasya sthūlalakṣyatvayoḥ sthūlalakṣyatvānām
Locativesthūlalakṣyatve sthūlalakṣyatvayoḥ sthūlalakṣyatveṣu

Compound sthūlalakṣyatva -

Adverb -sthūlalakṣyatvam -sthūlalakṣyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria