Declension table of ?sthūlalakṣyā

Deva

FeminineSingularDualPlural
Nominativesthūlalakṣyā sthūlalakṣye sthūlalakṣyāḥ
Vocativesthūlalakṣye sthūlalakṣye sthūlalakṣyāḥ
Accusativesthūlalakṣyām sthūlalakṣye sthūlalakṣyāḥ
Instrumentalsthūlalakṣyayā sthūlalakṣyābhyām sthūlalakṣyābhiḥ
Dativesthūlalakṣyāyai sthūlalakṣyābhyām sthūlalakṣyābhyaḥ
Ablativesthūlalakṣyāyāḥ sthūlalakṣyābhyām sthūlalakṣyābhyaḥ
Genitivesthūlalakṣyāyāḥ sthūlalakṣyayoḥ sthūlalakṣyāṇām
Locativesthūlalakṣyāyām sthūlalakṣyayoḥ sthūlalakṣyāsu

Adverb -sthūlalakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria