Declension table of ?sthūlalakṣya

Deva

MasculineSingularDualPlural
Nominativesthūlalakṣyaḥ sthūlalakṣyau sthūlalakṣyāḥ
Vocativesthūlalakṣya sthūlalakṣyau sthūlalakṣyāḥ
Accusativesthūlalakṣyam sthūlalakṣyau sthūlalakṣyān
Instrumentalsthūlalakṣyeṇa sthūlalakṣyābhyām sthūlalakṣyaiḥ sthūlalakṣyebhiḥ
Dativesthūlalakṣyāya sthūlalakṣyābhyām sthūlalakṣyebhyaḥ
Ablativesthūlalakṣyāt sthūlalakṣyābhyām sthūlalakṣyebhyaḥ
Genitivesthūlalakṣyasya sthūlalakṣyayoḥ sthūlalakṣyāṇām
Locativesthūlalakṣye sthūlalakṣyayoḥ sthūlalakṣyeṣu

Compound sthūlalakṣya -

Adverb -sthūlalakṣyam -sthūlalakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria