Declension table of ?sthūlalakṣitā

Deva

FeminineSingularDualPlural
Nominativesthūlalakṣitā sthūlalakṣite sthūlalakṣitāḥ
Vocativesthūlalakṣite sthūlalakṣite sthūlalakṣitāḥ
Accusativesthūlalakṣitām sthūlalakṣite sthūlalakṣitāḥ
Instrumentalsthūlalakṣitayā sthūlalakṣitābhyām sthūlalakṣitābhiḥ
Dativesthūlalakṣitāyai sthūlalakṣitābhyām sthūlalakṣitābhyaḥ
Ablativesthūlalakṣitāyāḥ sthūlalakṣitābhyām sthūlalakṣitābhyaḥ
Genitivesthūlalakṣitāyāḥ sthūlalakṣitayoḥ sthūlalakṣitānām
Locativesthūlalakṣitāyām sthūlalakṣitayoḥ sthūlalakṣitāsu

Adverb -sthūlalakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria